+91-9414249819, +91-7790903055

    || ॐकार नर्मदेश्वर महालिंगम ||

     
     

    तमीश्वराणां परमं महेश्वरं,तं देवतानां परमं च दैवतम् ।
    पतिंपतीनां परमं परस्ताद् ,विदाम देवं भुवनेशमीड्यम्।।

    ब्रह्मांडनायक,आदिअनादिअनन्त,निराकारॐकार,सर्वव्यापक,सर्वसमर्थ,सच्चिदानंद,परमपिता,परमेश्वर,परात्पर,परमपूज्य स्वयम्भू श्री ॐकार मृत्युंजय महालिंगम की आराधना से संचित प्रारब्ध पाप तापों का निवारण होता है और अचल ,सुख सौभाग्य व दीर्घायु का आशीर्वाद प्राप्त होता है |

     

    || श्री लिङ्गाष्टकम् ||

    ब्रह्ममुरारिसुरार्चितलिङ्गं
    निर्मलभासितशोभितलिङ्गम् ।
    जन्मजदुःखविनाशकलिङ्गं
    तत् प्रणमामि सदाशिवलिङ्गम् ॥१॥

    देवमुनिप्रवरार्चितलिङ्गं
    कामदहं करुणाकरलिङ्गम् ।
    रावणदर्पविनाशनलिङ्गं
    तत् प्रणमामि सदाशिवलिङ्गम् ॥२॥

    सर्वसुगन्धिसुलेपितलिङ्गं
    बुद्धिविवर्धनकारणलिङ्गम् ।
    सिद्धसुरासुरवन्दितलिङ्गं
    तत् प्रणमामि सदाशिवलिङ्गम् ॥३॥

    कनकमहामणिभूषितलिङ्गं
    फणिपतिवेष्टितशोभितलिङ्गम् ।
    दक्षसुयज्ञविनाशनलिङ्गं
    तत् प्रणमामि सदाशिवलिङ्गम् ॥४॥

    कुङ्कुमचन्दनलेपितलिङ्गं
    पङ्कजहारसुशोभितलिङ्गम् ।
    सञ्चितपापविनाशनलिङ्गं
    तत् प्रणमामि सदाशिवलिङ्गम् ॥५॥

    देवगणार्चितसेवितलिङ्गं
    भावैर्भक्तिभिरेव च लिङ्गम् ।
    दिनकरकोटिप्रभाकरलिङ्गं
    तत् प्रणमामि सदाशिवलिङ्गम् ॥६॥

    अष्टदलोपरिवेष्टितलिङ्गं
    सर्वसमुद्भवकारणलिङ्गम् ।
    अष्टदरिद्रविनाशितलिङ्गं
    तत् प्रणमामि सदाशिवलिङ्गम् ॥७॥

    सुरगुरुसुरवरपूजितलिङ्गं
    सुरवनपुष्पसदार्चितलिङ्गम् ।
    परात्परं परमात्मकलिङ्गं
    तत् प्रणमामि सदाशिवलिङ्गम् ॥८॥

    लिङ्गाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ।
    शिवलोकमवाप्नोति शिवेन सह मोदते॥